A 619-23 Nṛtyeśvarapūjāvidhi
Manuscript culture infobox
Filmed in: A 619/23
Title: Nṛtyeśvarapūjāvidhi
Dimensions: 22.5 x 9.5 cm x 61 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1696
Remarks:
Reel No. A 619/23
Inventory No. 48786
Title Nṛtyeśvaramahābhairavapūjāpaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyāsaphu
State incomplete, damaged
Size 22.5 x 9.5 cm
Binding Hole
Folios 60
Lines per Folio 6
Foliation
Scribe Jitāmitra Malla
Date of Copying NS 805
Place of Copying Bhaktapur
King Jitāmitra Malla
Place of Deposit NAK
Accession No. 1/1696
Manuscript Features
Excerpts
Beginning
/// (sa)mudāya pūjā ||
jāpūjā boya dhunakāva ||
thanā bājana samudāya pūjanaṃ yāya || || (2) ///
…. samudāya boya, javayā javasaṃ ||
khavayā khavasaṃ ||
ghāghara, tāra, gāche, ghaṃti sāphura (3) /// ..rapati ||
thvate madhyasa taya || ||
(exp. 18t1–3)
End
karasa datasā ārati yāya || suprakāśotyādi || ||
karasa datasā pūrṇṇacandra(6)/// .. || pūrṇṇacandra nibhaṃ śutraṃtyādi || ||
svāna mārakotā biya || ||
astra mantrana baliṃ thva (1) /// .. nosiya || bali bhokaruya || || sākṣi thāya || ||
(exp. 16t5–16b1)
Colophon
iti śrīśrīśrīnāṭeśvara mahā(2)(bhai)ravapūjāpaddhati samāptaḥ || ||
śrī 3 sveṣṭadevatā prīnātu sarvvadā || || śubhaṃ || || (3)
/// (yā)dṛśaṃ pustakaṃ dṛṣṭā, tādṛśaṃ likhitaṃ mayā |
yadi śuddham aśuddhaṃ vā, mama doṣo nadiyate (4)/// || ||
śrīnepālasamvat 805 || śrīkarigata samvat 4785 || śrīvikramāditya samvat (5) 1741 || śrīśake samvat 1606 || māghamāse, śuklapakṣa || śrīpaṇcamyāyātithai || reva(6)ti nakṣete || śubhayoge || yathākarana mūhūtake || bṛhaspativāśale || kubhaṃrāsi gate śa(1)(vita)rī || mīnarāśi gate candramaśi || ||
thvakuhnu śrīśrīsumati jaya jitāmitramallava(2)rmmaṇā svakarena likhitaṃ saṃpūrṇṇaṃ || ||
aneka karmmanā sveṣṭhā, devī prīnātu siddhidā (3)/// ta kṛtaṃ karma, kṣatu marhasi me sadā || jitāmitrasya bhūpasya, tvāṃ vinā nāsti (4)/// gati .. tvadbhakti tatparā śaktir mmatirbhūyāt kulāmbike || ||
śrī 3 bhavānīśaṃkrarābhyaṃ (5) namaḥ || ||
śrīśrīsumati jaya jitāmitramalladevasana śrīśrīśrīnāṭeśvara mahābhaira(6)(va)sake tavagvaḍa ghaṃsthā duṃtāyā thva padhati juroṃ || bhāgīrāmayā verasa juroṃ || || (1)
nānā granthasa soyāva pūjāpaddhati saṃphuḍi mahākastana dayakā anahelā yāya mateva ya(2)(tna)pūrvvakana nidāna yāya mālaḥ || || e || ||
śrīśrīśrīnāṭeśvara prīnātu || śubhaṃ || || (exp. 16b1–17b2)
Microfilm Details
Reel No. A 619/23
Date of Filming 28-08-1973
Exposures 63
Used Copy Kathmandu
Type of Film positive
Remarks Exps. first and last, 23 and 24, 29 and 30 are same.
Catalogued by KT/JM
Date 20-06-2005